Original

सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् ।तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ॥ ११ ॥

Segmented

सात्यकिः च महा-इष्वासः कृतवर्माणम् अभ्ययात् तयोः समभवद् युद्धम् तुमुलम् लोम-हर्षणम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s