Original

तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ ।गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ।तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ॥ १० ॥

Segmented

तौ उभौ कुरु-शार्दूलौ परस्पर-वध-एषिनः गाङ्गेयः तु रणे पार्थम् विद्ध्वा न अकम्पयत् बली तथा एव पाण्डवो राजन् भीष्मम् न अकम्पयत् युधि

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
कुरु कुरु pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s