Original

लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् ।किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् ॥ ८ ॥

Segmented

लुप्त-प्रज्ञः परेण असि धर्मम् दर्शय वै सुतान् किम् ते राज्येन दुर्धर्ष येन प्राप्तो ऽसि किल्बिषम्

Analysis

Word Lemma Parse
लुप्त लुप् pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
परेण परेण pos=i
असि अस् pos=v,p=2,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
वै वै pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s