Original

कुलस्यास्य विनाशाय तथैव च महीक्षिताम् ।अनर्थो राज्यरूपेण त्यज्यतामसुखावहः ॥ ७ ॥

Segmented

कुलस्य अस्य विनाशाय तथा एव च महीक्षिताम् अनर्थो राज्य-रूपेण त्यज्यताम् असुख-आवहः

Analysis

Word Lemma Parse
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
अनर्थो अनर्थ pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
असुख असुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s