Original

हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् ।कालेनोत्पथगन्तासि शक्ये सति यथापथि ॥ ६ ॥

Segmented

हन्यात् स एव यो हन्यात् कुल-धर्मम् स्वकाम् तनुम् कालेन उत्पथ-गन्ता असि शक्ये सति यथा पथि

Analysis

Word Lemma Parse
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
कुल कुल pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
स्वकाम् स्वक pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
उत्पथ उत्पथ pos=n,comp=y
गन्ता गन्तृ pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
शक्ये शक्य pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
यथा यथा pos=i
पथि पथिन् pos=n,g=m,c=7,n=s