Original

कालोऽयं पुत्ररूपेण तव जातो विशां पते ।न वधः पूज्यते वेदे हितं नैतत्कथंचन ॥ ५ ॥

Segmented

कालो ऽयम् पुत्र-रूपेण तव जातो विशाम् पते न वधः पूज्यते वेदे हितम् न एतत् कथंचन

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
वधः वध pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
वेदे वेद pos=n,g=m,c=7,n=s
हितम् हित pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कथंचन कथंचन pos=i