Original

धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे ।क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥ ४ ॥

Segmented

धर्म्यम् देशय पन्थानम् समर्थो हि असि वारणे क्षुद्रम् ज्ञाति-वधम् प्राहुः मा कुरुष्व मे अप्रियम्

Analysis

Word Lemma Parse
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
देशय देशय् pos=v,p=2,n=s,l=lot
पन्थानम् पथिन् pos=n,g=,c=2,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
वारणे वारण pos=n,g=n,c=7,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मा मा pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s