Original

न बाहुल्येन सेनाया जयो भवति भारत ।अध्रुवो हि जयो नाम दैवं चात्र परायणम् ।जयन्तो ह्यपि संग्रामे क्षयवन्तो भवन्त्युत ॥ ३५ ॥

Segmented

न बाहुल्येन सेनाया जयो भवति भारत अध्रुवो हि जयो नाम दैवम् च अत्र परायणम् जयन्तो हि अपि संग्रामे क्षयवन्तो भवन्ति उत

Analysis

Word Lemma Parse
pos=i
बाहुल्येन बाहुल्य pos=n,g=n,c=3,n=s
सेनाया सेना pos=n,g=f,c=6,n=s
जयो जय pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
अध्रुवो अध्रुव pos=a,g=m,c=1,n=s
हि हि pos=i
जयो जय pos=n,g=m,c=1,n=s
नाम नाम pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
जयन्तो जि pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अपि अपि pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्षयवन्तो क्षयवत् pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i