Original

परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ।पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् ।अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः ॥ ३३ ॥

Segmented

परस्पर-ज्ञाः संहृष्टा व्यवधूताः सु निश्चिताः पञ्चाशद् अपि ये शूरा मथ्नन्ति महतीम् चमूम् अथ वा पञ्च षट् सप्त विजयन्ति अनिवर्तिन्

Analysis

Word Lemma Parse
परस्पर परस्पर pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
व्यवधूताः व्यवधू pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
पञ्चाशद् पञ्चाशत् pos=n,g=f,c=1,n=s
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
मथ्नन्ति मथ् pos=v,p=3,n=p,l=lat
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
अथ अथ pos=i
वा वा pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
विजयन्ति विजि pos=v,p=3,n=p,l=lat
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=1,n=p