Original

उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।जघन्य एष विजयो यो युद्धेन विशां पते ।महादोषः संनिपातस्ततो व्यङ्गः स उच्यते ॥ ३२ ॥

Segmented

उपाय-विजयम् श्रेष्ठम् आहुः भेदेन मध्यमम् जघन्य एष विजयो यो युद्धेन विशाम् पते महा-दोषः संनिपातस् ततो व्यङ्गः स उच्यते

Analysis

Word Lemma Parse
उपाय उपाय pos=n,comp=y
विजयम् विजय pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
भेदेन भेद pos=n,g=m,c=3,n=s
मध्यमम् मध्यम pos=a,g=m,c=2,n=s
जघन्य जघन्य pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
विजयो विजय pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
संनिपातस् संनिपात pos=n,g=m,c=1,n=s
ततो ततस् pos=i
व्यङ्गः व्यङ्ग pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat