Original

संभृत्य महतीं सेनां चतुरङ्गां महीपतिः ।उपायपूर्वं मेधावी यतेत सततोत्थितः ॥ ३१ ॥

Segmented

संभृत्य महतीम् सेनाम् चतुरङ्गाम् महीपतिः उपाय-पूर्वम् मेधावी यतेत सतत-उत्थितः

Analysis

Word Lemma Parse
संभृत्य सम्भृ pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
चतुरङ्गाम् चतुरङ्ग pos=a,g=f,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
उपाय उपाय pos=n,comp=y
पूर्वम् पूर्वम् pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
यतेत यत् pos=v,p=3,n=s,l=vidhilin
सतत सतत pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part