Original

प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः ।नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥ ३० ॥

Segmented

प्रभग्ना सहसा राजन् दिशो विभ्रामिता परैः न एव स्थापयितुम् शक्या शूरैः अपि महा-चमूः

Analysis

Word Lemma Parse
प्रभग्ना प्रभञ्ज् pos=va,g=f,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
विभ्रामिता विभ्रामय् pos=va,g=f,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
स्थापयितुम् स्थापय् pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s