Original

सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् ।ज्ञातीनां च कुरूणां च संबन्धिसुहृदां तथा ॥ ३ ॥

Segmented

सृजते च पुनः लोकान् न इह विद्यति शाश्वतम् ज्ञातीनाम् च कुरूणाम् च सम्बन्धि-सुहृदाम् तथा

Analysis

Word Lemma Parse
सृजते सृज् pos=v,p=3,n=s,l=lat
pos=i
पुनः पुनर् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
इह इह pos=i
विद्यति विद् pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
सम्बन्धि सम्बन्धिन् pos=a,comp=y
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
तथा तथा pos=i