Original

नैव शक्या समाधातुं संनिपाते महाचमूः ।दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि ।भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयो विवर्धते ॥ २९ ॥

Segmented

न एव शक्या समाधातुम् संनिपाते महा-चमूः दीर्णा इति एव दीर्यन्ते योधाः शूरतमा अपि भीतान् भग्नान् च सम्प्रेक्ष्य भयम् भूयो विवर्धते

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
समाधातुम् समाधा pos=vi
संनिपाते संनिपात pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
दीर्णा दृ pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
दीर्यन्ते दृ pos=v,p=3,n=p,l=lat
योधाः योध pos=n,g=m,c=1,n=p
शूरतमा शूरतम pos=a,g=m,c=1,n=p
अपि अपि pos=i
भीतान् भी pos=va,g=m,c=2,n=p,f=part
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
भयम् भय pos=n,g=n,c=1,n=s
भूयो भूयस् pos=i
विवर्धते विवृध् pos=v,p=3,n=s,l=lat