Original

दुर्निवारतमा चैव प्रभग्ना महती चमूः ।अपामिव महावेगस्त्रस्ता मृगगणा इव ॥ २८ ॥

Segmented

दुर्निवारतमा च एव प्रभग्ना महती चमूः अपाम् इव महा-वेगः त्रस्ताः मृग-गणाः इव

Analysis

Word Lemma Parse
दुर्निवारतमा दुर्निवारतम pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
प्रभग्ना प्रभञ्ज् pos=va,g=f,c=1,n=s,f=part
महती महत् pos=a,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
इव इव pos=i
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i