Original

एको दीर्णो दारयति सेनां सुमहतीमपि ।तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि ॥ २७ ॥

Segmented

एको दीर्णो दारयति सेनाम् सु महतीम् अपि तम् दीर्णम् अनुदीर्यन्ते योधाः शूरतमा अपि

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
दीर्णो दृ pos=va,g=m,c=1,n=s,f=part
दारयति दारय् pos=v,p=3,n=s,l=lat
सेनाम् सेना pos=n,g=f,c=2,n=s
सु सु pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
दीर्णम् दृ pos=va,g=m,c=2,n=s,f=part
अनुदीर्यन्ते अनुदृ pos=v,p=3,n=p,l=lat
योधाः योध pos=n,g=m,c=1,n=p
शूरतमा शूरतम pos=a,g=m,c=1,n=p
अपि अपि pos=i