Original

अल्पायां वा महत्यां वा सेनायामिति निश्चितम् ।हर्षो योधगणस्यैकं जयलक्षणमुच्यते ॥ २६ ॥

Segmented

अल्पायाम् वा महत्याम् वा सेनायाम् इति निश्चितम् हर्षो योध-गणस्य एकम् जय-लक्षणम् उच्यते

Analysis

Word Lemma Parse
अल्पायाम् अल्प pos=a,g=f,c=7,n=s
वा वा pos=i
महत्याम् महत् pos=a,g=f,c=7,n=s
वा वा pos=i
सेनायाम् सेना pos=n,g=f,c=7,n=s
इति इति pos=i
निश्चितम् निश्चितम् pos=i
हर्षो हर्ष pos=n,g=m,c=1,n=s
योध योध pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
एकम् एक pos=n,g=n,c=1,n=s
जय जय pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat