Original

अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च ।अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च ॥ २४ ॥

Segmented

अनु एव वायवो वान्ति तथा अभ्राणि वयांसि च अनुप्लवन्ते मेघाः च तथा एव इन्द्रधनुस् च

Analysis

Word Lemma Parse
अनु अनु pos=i
एव एव pos=i
वायवो वायु pos=n,g=m,c=1,n=p
वान्ति वा pos=v,p=3,n=p,l=lat
तथा तथा pos=i
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
वयांसि वयस् pos=n,g=n,c=1,n=p
pos=i
अनुप्लवन्ते अनुप्लु pos=v,p=3,n=p,l=lat
मेघाः मेघ pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
इन्द्रधनुस् इन्द्रधनुस् pos=n,g=n,c=1,n=p
pos=i