Original

शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः ।सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः ॥ २३ ॥

Segmented

शब्द-रूप-रस-स्पर्श-गन्धाः च आविष्कृताः शुभाः सदा योधाः च हृष्टाः च येषाम् तेषाम् ध्रुवम् जयः

Analysis

Word Lemma Parse
शब्द शब्द pos=n,comp=y
रूप रूप pos=n,comp=y
रस रस pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
pos=i
आविष्कृताः आविष्कृ pos=va,g=m,c=1,n=p,f=part
शुभाः शुभ pos=a,g=m,c=1,n=p
सदा सदा pos=i
योधाः योध pos=n,g=m,c=1,n=p
pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
ध्रुवम् ध्रुवम् pos=i
जयः जय pos=n,g=m,c=1,n=s