Original

हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत ।न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् ॥ २१ ॥

Segmented

हृष्टा वाचः तथा सत्त्वम् योधानाम् यत्र भारत न म्लायन्ते स्रजः च एव ते तरन्ति रणे रिपून्

Analysis

Word Lemma Parse
हृष्टा हृष् pos=va,g=f,c=1,n=p,f=part
वाचः वाच् pos=n,g=f,c=1,n=p
तथा तथा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
म्लायन्ते म्ला pos=v,p=3,n=p,l=lat
स्रजः स्रज् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
तरन्ति तृ pos=v,p=3,n=p,l=lat
रणे रण pos=n,g=m,c=7,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p