Original

अलंकारैः कवचैः केतुभिश्च मुखप्रसादैर्हेमवर्णैश्च नॄणाम् ।भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्ते विजयन्ति शत्रून् ॥ २० ॥

Segmented

अलंकारैः कवचैः केतुभिः च मुख-प्रसादैः हेम-वर्णैः च नॄणाम् भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषाम् चमूः ते विजयन्ति शत्रून्

Analysis

Word Lemma Parse
अलंकारैः अलंकार pos=n,g=m,c=3,n=p
कवचैः कवच pos=n,g=m,c=3,n=p
केतुभिः केतु pos=n,g=m,c=3,n=p
pos=i
मुख मुख pos=n,comp=y
प्रसादैः प्रसाद pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
नॄणाम् नृ pos=n,g=,c=6,n=p
भ्राजिष्मती भ्राजिष्मत् pos=a,g=f,c=1,n=s
दुष्प्रतिप्रेक्षणीया दुष्प्रतिप्रेक्षणीय pos=a,g=f,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
चमूः चमू pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
विजयन्ति विजि pos=v,p=3,n=p,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p