Original

पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः ।असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत् ॥ २ ॥

Segmented

पुनः एव अब्रवीत् वाक्यम् काल-वादी महा-तपाः असंशयम् पार्थिव-इन्द्र कालः संक्षिपते जगत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
असंशयम् असंशयम् pos=i
पार्थिव पार्थिव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कालः काल pos=n,g=m,c=1,n=s
संक्षिपते संक्षिप् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s