Original

कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र ।प्रदक्षिणाश्चैव भवन्ति संख्ये ध्रुवं जयं तत्र वदन्ति विप्राः ॥ १९ ॥

Segmented

कल्याण-वाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्त्राः च यत्र प्रदक्षिणाः च एव भवन्ति संख्ये ध्रुवम् जयम् तत्र वदन्ति विप्राः

Analysis

Word Lemma Parse
कल्याण कल्याण pos=a,comp=y
वाचः वाच् pos=n,g=m,c=1,n=p
शकुना शकुन pos=n,g=m,c=1,n=p
राजहंसाः राजहंस pos=n,g=m,c=1,n=p
शुकाः शुक pos=n,g=m,c=1,n=p
क्रौञ्चाः क्रौञ्च pos=n,g=m,c=1,n=p
शतपत्त्राः शतपत्त्र pos=n,g=m,c=1,n=p
pos=i
यत्र यत्र pos=i
प्रदक्षिणाः प्रदक्षिण pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
संख्ये संख्य pos=n,g=n,c=7,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
विप्राः विप्र pos=n,g=m,c=1,n=p