Original

इष्टा वाचः पृष्ठतो वायसानां संप्रस्थितानां च गमिष्यतां च ।ये पृष्ठतस्ते त्वरयन्ति राजन्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥ १८ ॥

Segmented

इष्टा वाचः पृष्ठतो वायसानाम् सम्प्रस्थितानाम् च गमिष्यताम् च ये पृष्ठतस् ते त्वरयन्ति राजन् ये तु अग्रतस् ते प्रतिषेधयन्ति

Analysis

Word Lemma Parse
इष्टा इष् pos=va,g=f,c=1,n=p,f=part
वाचः वाच् pos=n,g=f,c=1,n=p
पृष्ठतो पृष्ठतस् pos=i
वायसानाम् वायस pos=n,g=m,c=6,n=p
सम्प्रस्थितानाम् सम्प्रस्था pos=va,g=m,c=6,n=p,f=part
pos=i
गमिष्यताम् गम् pos=va,g=m,c=6,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
पृष्ठतस् पृष्ठतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
त्वरयन्ति त्वरय् pos=v,p=3,n=p,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अग्रतस् अग्रतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रतिषेधयन्ति प्रतिषेधय् pos=v,p=3,n=p,l=lat