Original

व्यास उवाच ।प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः ।पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः ॥ १६ ॥

Segmented

व्यास उवाच प्रसन्न-भास् पावक ऊर्ध्व-रश्मिः प्रदक्षिण-आवर्त-शिखः विधूमः पुण्या गन्धाः च आहुतीनाम् प्रवान्ति जयस्य एतत् भाविनो रूपम् आहुः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रसन्न प्रसद् pos=va,comp=y,f=part
भास् भास् pos=n,g=m,c=1,n=s
पावक पावक pos=n,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
प्रदक्षिण प्रदक्षिण pos=a,comp=y
आवर्त आवर्त pos=n,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
विधूमः विधूम pos=a,g=m,c=1,n=s
पुण्या पुण्य pos=a,g=m,c=1,n=p
गन्धाः गन्ध pos=n,g=m,c=1,n=p
pos=i
आहुतीनाम् आहुति pos=n,g=f,c=6,n=p
प्रवान्ति प्रवा pos=v,p=3,n=p,l=lat
जयस्य जय pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
भाविनो भाविन् pos=a,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit