Original

धृतराष्ट्र उवाच ।यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् ।तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः ॥ १५ ॥

Segmented

धृतराष्ट्र उवाच यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् तानि सर्वाणि भगवञ् श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यानि यद् pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
विजयिष्यताम् विजि pos=va,g=m,c=6,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भगवञ् भगवत् pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s