Original

त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः ।कुरूणां पाण्डवानां च मान्यश्चासि पितामहः ॥ १३ ॥

Segmented

त्वम् हि धर्मः पवित्रम् च यशः कीर्तिः धृतिः स्मृतिः कुरूणाम् पाण्डवानाम् च मान्यः च असि पितामहः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
pos=i
यशः यशस् pos=n,g=n,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
मान्यः मानय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
असि अस् pos=v,p=2,n=s,l=lat
पितामहः पितामह pos=n,g=m,c=1,n=s