Original

प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः ।न चापि ते वशगा मे महर्षे न कल्मषं कर्तुमिहार्हसे माम् ॥ १२ ॥

Segmented

प्रसादये त्वाम् अतुल-प्रभावम् त्वम् नो गतिः दर्शयिता च धीरः न च अपि ते वश-गाः मे महा-ऋषे न कल्मषम् कर्तुम् इह अर्हसे माम्

Analysis

Word Lemma Parse
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अतुल अतुल pos=a,comp=y
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
दर्शयिता दर्शयितृ pos=a,g=m,c=1,n=s
pos=i
धीरः धीर pos=a,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
pos=i
कल्मषम् कल्मष pos=a,g=m,c=2,n=s
कर्तुम् कृ pos=vi
इह इह pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s