Original

धृतराष्ट्र उवाच ।यथा भवान्वेद तथास्मि वेत्ता भावाभावौ विदितौ मे यथावत् ।स्वार्थे हि संमुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि ॥ ११ ॥

Segmented

धृतराष्ट्र उवाच यथा भवान् वेद तथा अस्मि वेत्ता भाव-अभावौ विदितौ मे यथावत् स्व-अर्थे हि संमुह्यति तात लोको माम् च अपि लोक-आत्मकम् एव विद्धि

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वेत्ता वेत्तृ pos=a,g=m,c=1,n=s
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=1,n=d
विदितौ विद् pos=va,g=m,c=1,n=d,f=part
मे मद् pos=n,g=,c=6,n=s
यथावत् यथावत् pos=i
स्व स्व pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हि हि pos=i
संमुह्यति सम्मुह् pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
लोको लोक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
लोक लोक pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
एव एव pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot