Original

एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः ।आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः ॥ १० ॥

Segmented

एवम् ब्रुवति विप्र-इन्द्रे धृतराष्ट्रो ऽम्बिकासुतः आक्षिप्य वाक्यम् वाक्य-ज्ञः वाक्पथेन अपि अयात् पुनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
विप्र विप्र pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
आक्षिप्य आक्षिप् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्पथेन वाक्पथ pos=n,g=m,c=3,n=s
अपि अपि pos=i
अयात् या pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i