Original

वैशंपायन उवाच ।एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम ।पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तो मुनिः तत्त्वम् कवि-इन्द्रः राज-सत्तम पुत्रेण धृतराष्ट्रेण ध्यानम् अन्वगमत् परम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
कवि कवि pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
अन्वगमत् अनुगम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s