Original

स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः ।ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च ॥ ७ ॥

Segmented

स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः ता जात-मात्र नृत्यन्ति गायन्ति च हसन्ति च

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
प्रजायन्ते प्रजन् pos=v,p=3,n=p,l=lat
चतस्रः चतुर् pos=n,g=f,c=2,n=p
पञ्च पञ्चन् pos=n,g=f,c=2,n=p
कन्यकाः कन्यका pos=n,g=f,c=2,n=p
ता तद् pos=n,g=f,c=1,n=p
जात जन् pos=va,comp=y,f=part
मात्र मात्र pos=n,g=f,c=1,n=p
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
गायन्ति गा pos=v,p=3,n=p,l=lat
pos=i
हसन्ति हस् pos=v,p=3,n=p,l=lat
pos=i