Original

इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् ।प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥ ४६ ॥

Segmented

इह कीर्तिम् परे लोके दीर्घ-कालम् महत् सुखम् प्राप्स्यन्ति पुरुष-व्याघ्राः प्राणान् त्यक्त्वा महा-आहवे

Analysis

Word Lemma Parse
इह इह pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
परे पर pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s