Original

क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे ।वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥ ४५ ॥

Segmented

क्षत्रियाः क्षत्र-धर्मेण वध्यन्ते यदि संयुगे वीर-लोकम् समासाद्य सुखम् प्राप्स्यन्ति केवलम्

Analysis

Word Lemma Parse
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
यदि यदि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
वीर वीर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
केवलम् केवल pos=a,g=n,c=2,n=s