Original

वैशंपायन उवाच ।पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् ।दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः ॥ ४४ ॥

Segmented

वैशंपायन उवाच पितुः वचो निशाम्य एतत् धृतराष्ट्रो ऽब्रवीद् इदम् दिष्टम् एतत् पुरा मन्ये भविष्यति न संशयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
दिष्टम् दिश् pos=va,g=n,c=2,n=s,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s