Original

एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् ।यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥ ४३ ॥

Segmented

एतत् श्रुत्वा भवान् अत्र प्राप्त-कालम् व्यवस्यताम् यथा लोकः समुच्छेदम् न अयम् गच्छेत भारत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भवान् भवत् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
व्यवस्यताम् व्यवसा pos=v,p=3,n=s,l=lot
यथा यथा pos=i
लोकः लोक pos=n,g=m,c=1,n=s
समुच्छेदम् समुच्छेद pos=n,g=m,c=2,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
भारत भारत pos=n,g=m,c=8,n=s