Original

ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः ।रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः ॥ ४२ ॥

Segmented

ध्यायन्तः प्रक्￞ च वालान् वेपथु-संयुताः रुदन्ति दीनाः तुरगाः मातङ्गाः च सहस्रशः

Analysis

Word Lemma Parse
ध्यायन्तः ध्या pos=va,g=m,c=1,n=p,f=part
प्रक्￞ प्रक्￞ pos=va,g=m,c=1,n=p,f=part
pos=i
वालान् वाल pos=n,g=m,c=2,n=p
वेपथु वेपथु pos=n,comp=y
संयुताः संयुत pos=a,g=m,c=1,n=p
रुदन्ति रुद् pos=v,p=3,n=p,l=lat
दीनाः दीन pos=a,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i