Original

पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च ।निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥ ४१ ॥

Segmented

पक्व-अपक्व-इति सु भृशम् वावाश्यन्ते वयांसि च निलीयन्ते ध्वज-अग्रेषु क्षयाय पृथिवीक्षिताम्

Analysis

Word Lemma Parse
पक्व पक्व pos=a,comp=y
अपक्व अपक्व pos=a,comp=y
इति इति pos=i
सु सु pos=i
भृशम् भृशम् pos=i
वावाश्यन्ते वावाश् pos=v,p=3,n=p,l=lat
वयांसि वयस् pos=n,g=n,c=1,n=p
pos=i
निलीयन्ते निली pos=v,p=3,n=p,l=lat
ध्वज ध्वज pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
क्षयाय क्षय pos=n,g=m,c=4,n=s
पृथिवीक्षिताम् पृथिवीक्षित् pos=n,g=m,c=6,n=p