Original

जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥ ४ ॥

Segmented

जायन्ते विवृत-आस्याः च व्याहरन्तो ऽशिवा गिरः त्रि-पदाः शिखिनः तार्क्ष्याः चतुः-दंष्ट्राः विषाणिनः

Analysis

Word Lemma Parse
जायन्ते जन् pos=v,p=3,n=p,l=lat
विवृत विवृ pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
pos=i
व्याहरन्तो व्याहृ pos=va,g=m,c=1,n=p,f=part
ऽशिवा अशिव pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
त्रि त्रि pos=n,comp=y
पदाः पद pos=n,g=m,c=1,n=p
शिखिनः शिखिन् pos=n,g=m,c=1,n=p
तार्क्ष्याः तार्क्ष्य pos=n,g=m,c=1,n=p
चतुः चतुर् pos=n,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
विषाणिनः विषाणिन् pos=n,g=m,c=1,n=p