Original

धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः ।मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा ॥ ३९ ॥

Segmented

धूमायन्ते ध्वजा राज्ञाम् कम्पमाना मुहुः मुहुः मुञ्चन्ति अङ्गार-वर्षाणि भेर्यो ऽथ पटहाः तथा

Analysis

Word Lemma Parse
धूमायन्ते धूमाय् pos=v,p=3,n=p,l=lat
ध्वजा ध्वज pos=n,g=m,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कम्पमाना कम्प् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
अङ्गार अङ्गार pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
भेर्यो भेरी pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
पटहाः पटह pos=n,g=m,c=1,n=p
तथा तथा pos=i