Original

पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः ।वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः ।स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥ ३८ ॥

Segmented

पीत-लोहित-नीलः च ज्वलति अग्निः हुतो द्विजैः वाम-अर्चिः शाव-गन्धी च धूम-प्रायः खर-स्वनः स्पर्शा गन्धा रसाः च एव विपरीता महीपते

Analysis

Word Lemma Parse
पीत पीत pos=a,comp=y
लोहित लोहित pos=a,comp=y
नीलः नील pos=a,g=m,c=1,n=s
pos=i
ज्वलति ज्वल् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
हुतो हु pos=va,g=m,c=1,n=s,f=part
द्विजैः द्विज pos=n,g=m,c=3,n=p
वाम वाम pos=a,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
शाव शाव pos=n,comp=y
गन्धी गन्धिन् pos=a,g=m,c=1,n=s
pos=i
धूम धूम pos=n,comp=y
प्रायः प्राय pos=n,g=m,c=1,n=s
खर खर pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
स्पर्शा स्पर्श pos=n,g=m,c=1,n=p
गन्धा गन्ध pos=n,g=m,c=1,n=p
रसाः रस pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
विपरीता विपरीत pos=a,g=m,c=1,n=p
महीपते महीपति pos=n,g=m,c=8,n=s