Original

वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ।पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च ॥ ३७ ॥

Segmented

वृक्षान् उन्मथ्य वान्ति उग्राः वाताः शर्कर-कर्षिन् पतन्ति चैत्य-वृक्षाः च ग्रामेषु नगरेषु च

Analysis

Word Lemma Parse
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
उन्मथ्य उन्मथ् pos=vi
वान्ति वा pos=v,p=3,n=p,l=lat
उग्राः उग्र pos=a,g=m,c=1,n=p
वाताः वात pos=n,g=m,c=1,n=p
शर्कर शर्कर pos=n,comp=y
कर्षिन् कर्षिन् pos=a,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
चैत्य चैत्य pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
ग्रामेषु ग्राम pos=n,g=m,c=7,n=p
नगरेषु नगर pos=n,g=n,c=7,n=p
pos=i