Original

आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः ।भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥ ३४ ॥

Segmented

आदित्यम् उपस्था तत्र च उक्तम् महा-ऋषिभिः भूमिपाल-सहस्राणाम् भूमिः पास्यति शोणितम्

Analysis

Word Lemma Parse
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उपस्था उपस्था pos=va,g=m,c=3,n=p,f=part
तत्र तत्र pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
भूमिपाल भूमिपाल pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s