Original

अद्य चैव निशां व्युष्टामुदये भानुराहतः ।ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् ॥ ३३ ॥

Segmented

अद्य च एव निशाम् व्युष्टाम् उदये भानुः आहतः ज्वलन्तीभिः महा-उल्काभिः चतुर्भिः सर्वतोदिशम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
pos=i
एव एव pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
व्युष्टाम् विवस् pos=va,g=f,c=2,n=s,f=part
उदये उदय pos=n,g=m,c=7,n=s
भानुः भानु pos=n,g=m,c=1,n=s
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
ज्वलन्तीभिः ज्वल् pos=va,g=f,c=3,n=p,f=part
महा महत् pos=a,comp=y
उल्काभिः उल्का pos=n,g=f,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i