Original

प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः ।फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव ।पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः ॥ ३२ ॥

Segmented

प्रतिस्रोतो अवहन् नद्यः सरितः शोणित-उदकाः फेनायमानाः कूपाः च नर्दन्ति वृषभा इव पतन्ति उल्काः स निर्घात शुष्क-अशनि-विमिश्रय्

Analysis

Word Lemma Parse
प्रतिस्रोतो प्रतिस्रोतस् pos=i
अवहन् वह् pos=v,p=3,n=p,l=lan
नद्यः नदी pos=n,g=f,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
शोणित शोणित pos=n,comp=y
उदकाः उदक pos=n,g=f,c=1,n=p
फेनायमानाः फेनाय् pos=va,g=m,c=1,n=p,f=part
कूपाः कूप pos=n,g=m,c=1,n=p
pos=i
नर्दन्ति नर्द् pos=v,p=3,n=p,l=lat
वृषभा वृषभ pos=n,g=m,c=1,n=p
इव इव pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
निर्घात निर्घात pos=n,g=f,c=1,n=p
शुष्क शुष्क pos=a,comp=y
अशनि अशनि pos=n,comp=y
विमिश्रय् विमिश्रय् pos=va,g=f,c=1,n=p,f=part