Original

मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् ।अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः ॥ ३१ ॥

Segmented

मांस-वर्षम् पुनः तीव्रम् आसीत् कृष्ण-चतुर्दशीम् अर्धरात्रे महा-घोरम् अतृप्यन् तत्र राक्षसाः

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कृष्ण कृष्ण pos=n,comp=y
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
अर्धरात्रे अर्धरात्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
अतृप्यन् तृप् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p