Original

रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः ।उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥ ३० ॥

Segmented

रजः-वृताः दिशः सर्वाः पांसु-वर्षैः समन्ततः उत्पात-मेघाः रौद्राः च रात्रौ वर्षन्ति शोणितम्

Analysis

Word Lemma Parse
रजः रजस् pos=n,comp=y
वृताः वृ pos=va,g=f,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पांसु पांसु pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
उत्पात उत्पात pos=n,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
रौद्राः रौद्र pos=a,g=m,c=1,n=p
pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
वर्षन्ति वृष् pos=v,p=3,n=p,l=lat
शोणितम् शोणित pos=n,g=n,c=2,n=s