Original

त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः ।द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥ ३ ॥

Segmented

त्रि-विषाणाः चतुः-नेत्राः पञ्च-पादाः द्वि-मेहनाः द्वि-शीर्षाः च द्वि-पुच्छाः च दंष्ट्रिणः पशवो ऽशिवाः

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
विषाणाः विषाण pos=n,g=m,c=1,n=p
चतुः चतुर् pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
पादाः पाद pos=n,g=m,c=1,n=p
द्वि द्वि pos=n,comp=y
मेहनाः मेहन pos=n,g=m,c=1,n=p
द्वि द्वि pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
pos=i
द्वि द्वि pos=n,comp=y
पुच्छाः पुच्छ pos=n,g=m,c=1,n=p
pos=i
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=1,n=p
पशवो पशु pos=n,g=m,c=1,n=p
ऽशिवाः अशिव pos=a,g=m,c=1,n=p