Original

चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् ।अपर्वणि ग्रहावेतौ प्रजाः संक्षपयिष्यतः ॥ २९ ॥

Segmented

चन्द्र-सूर्यौ उभौ ग्रस्तौ एक-मासे त्रयोदशीम् अपर्वणि ग्रहौ एतौ प्रजाः संक्षपयिष्यतः

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
ग्रस्तौ ग्रस् pos=va,g=m,c=1,n=d,f=part
एक एक pos=n,comp=y
मासे मास pos=n,g=m,c=7,n=s
त्रयोदशीम् त्रयोदशी pos=n,g=f,c=2,n=s
अपर्वणि अपर्वन् pos=n,g=n,c=7,n=s
ग्रहौ ग्रह pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
प्रजाः प्रजा pos=n,g=f,c=2,n=p
संक्षपयिष्यतः संक्षपय् pos=v,p=3,n=d,l=lrt