Original

चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ॥ २८ ॥

Segmented

चतुर्दशीम् पञ्चदशीम् भूत-पूर्वाम् च षोडशीम् इमाम् तु न अभिजानामि अमावास्याम् त्रयोदशीम्

Analysis

Word Lemma Parse
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
पञ्चदशीम् पञ्चदशी pos=n,g=f,c=2,n=s
भूत भूत pos=n,comp=y
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
pos=i
षोडशीम् षोडशी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
तु तु pos=i
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
अमावास्याम् अमावास्या pos=n,g=f,c=2,n=s
त्रयोदशीम् त्रयोदशी pos=n,g=f,c=2,n=s